वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: इन्द्रः ऋषि: मेध्यातिथिः काण्वः छन्द: बृहती स्वर: मध्यमः काण्ड:

दा꣣ना꣢ मृ꣣गो꣡ न वा꣢꣯र꣣णः꣡ पु꣢रु꣣त्रा꣢ च꣣र꣡थं꣢ दधे । न꣡ कि꣢ष्ट्वा꣣ नि꣡ य꣢म꣣दा꣢ सु꣣ते꣡ ग꣢मो म꣣हा꣡ꣳश्च꣢र꣣स्यो꣡ज꣢सा ॥१६९७॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

दाना मृगो न वारणः पुरुत्रा चरथं दधे । न किष्ट्वा नि यमदा सुते गमो महाꣳश्चरस्योजसा ॥१६९७॥

मन्त्र उच्चारण
पद पाठ

दा꣣ना꣢ । मृ꣣गः꣢ । न । वा꣣रणः꣢ । पु꣣रुत्रा꣢ । च꣣र꣡थ꣢म् । द꣣धे । न꣢ । किः꣣ । त्वा । नि꣢ । य꣣मत् । आ꣢ । सु꣣ते꣢ । ग꣣मः । महा꣢न् । च꣣रसि । ओ꣡ज꣢꣯सा ॥१६९७॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1697 | (कौथोम) 8 » 2 » 15 » 2 | (रानायाणीय) 18 » 3 » 6 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे जगदीश्वर का वर्णन करते हैं।

पदार्थान्वयभाषाः -

(वारण) हाथी (मृगः) पशु (न) जैसे (चरथम्) गण्डस्थलों पर बहनेवाले (दाना) मदजल को (दधे) धारण करता है, वैसे ही (वारणः) विपत्तियों का निवारणकर्ता, (मृगः) सज्जनों को खोजनेवाला इन्द्र जगदीश्वर (पुरुत्रा) बहुत अधिक (चरथम्) सञ्चार करनेवाले (दाना) आनन्द-दान को (दधे) धारण करता है। हे इन्द्र जगदीश्वर ! आप (सुते) हमारे भक्तिरस के उमड़ने पर (आ गमः) आओ। (त्वा) आते हुए आपको (न किः) कोई नहीं (नि यमत्) रोक सके। (महान्) महान् आप (ओजसा) प्रताप के साथ (चरसि) सर्वत्र व्याप्त हो ॥२॥ यहाँ श्लिष्टोपमालङ्कार है ॥२॥

भावार्थभाषाः -

जैसे हाथी गण्डस्थलों पर मदजल प्रवाहित करता है, वैसे ही परमेश्वर उपासकों के प्रति आनन्द-रस को बहाता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ जगदीश्वरं वर्णयति।

पदार्थान्वयभाषाः -

(वारणः) गजः (मृगः) पशुः (न) यथा (चरथम्) गण्डस्थलयोः संचरणशीलम् (दाना) दानं मदजलम् (दधे) धारयति, तथा (वारणः) विपन्निवारकः (मृगः) सज्जनानामन्वेष्टा इन्द्रः जगदीश्वरः (पुरुत्रा) बहुम् [‘देवमनुष्यपुरुषपुरुमर्त्येभ्यो द्वितीयासप्तम्योर्बहुलम्’। अ० ५।४।५६ इति द्वितीयार्थे त्रा प्रत्ययः।] (चरथम्) संचरणशीलं (दाना) आनन्दस्य दानम् (दधे) धारयति। हे इन्द्र जगदीश्वर ! त्वम् (सुते) अस्माकं भक्तिरसे अभिषुते सति (आ गमः) आगच्छ। (त्वा) आगच्छन्तं त्वाम् (न किः) न कोऽपि (नि यमत्) नियच्छतु, निवारयतु। (महान्) महिमवान् त्वम् (ओजसा) प्रतापेन साकम् (चरसि) सर्वत्र व्याप्नोषि ॥२॥ अत्र श्लिष्टोपमालङ्कारः ॥२॥

भावार्थभाषाः -

यथा गजो गण्डलस्थलयोर्मदजलं प्रवाहयति तथा परमेश्वर उपासकान् प्रत्यानन्दरसं स्रावयति ॥२॥